Declension table of ?pravikīrṇakāmā

Deva

FeminineSingularDualPlural
Nominativepravikīrṇakāmā pravikīrṇakāme pravikīrṇakāmāḥ
Vocativepravikīrṇakāme pravikīrṇakāme pravikīrṇakāmāḥ
Accusativepravikīrṇakāmām pravikīrṇakāme pravikīrṇakāmāḥ
Instrumentalpravikīrṇakāmayā pravikīrṇakāmābhyām pravikīrṇakāmābhiḥ
Dativepravikīrṇakāmāyai pravikīrṇakāmābhyām pravikīrṇakāmābhyaḥ
Ablativepravikīrṇakāmāyāḥ pravikīrṇakāmābhyām pravikīrṇakāmābhyaḥ
Genitivepravikīrṇakāmāyāḥ pravikīrṇakāmayoḥ pravikīrṇakāmānām
Locativepravikīrṇakāmāyām pravikīrṇakāmayoḥ pravikīrṇakāmāsu

Adverb -pravikīrṇakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria