Declension table of ?pravikīrṇa

Deva

NeuterSingularDualPlural
Nominativepravikīrṇam pravikīrṇe pravikīrṇāni
Vocativepravikīrṇa pravikīrṇe pravikīrṇāni
Accusativepravikīrṇam pravikīrṇe pravikīrṇāni
Instrumentalpravikīrṇena pravikīrṇābhyām pravikīrṇaiḥ
Dativepravikīrṇāya pravikīrṇābhyām pravikīrṇebhyaḥ
Ablativepravikīrṇāt pravikīrṇābhyām pravikīrṇebhyaḥ
Genitivepravikīrṇasya pravikīrṇayoḥ pravikīrṇānām
Locativepravikīrṇe pravikīrṇayoḥ pravikīrṇeṣu

Compound pravikīrṇa -

Adverb -pravikīrṇam -pravikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria