Declension table of ?pravikaṭa

Deva

NeuterSingularDualPlural
Nominativepravikaṭam pravikaṭe pravikaṭāni
Vocativepravikaṭa pravikaṭe pravikaṭāni
Accusativepravikaṭam pravikaṭe pravikaṭāni
Instrumentalpravikaṭena pravikaṭābhyām pravikaṭaiḥ
Dativepravikaṭāya pravikaṭābhyām pravikaṭebhyaḥ
Ablativepravikaṭāt pravikaṭābhyām pravikaṭebhyaḥ
Genitivepravikaṭasya pravikaṭayoḥ pravikaṭānām
Locativepravikaṭe pravikaṭayoḥ pravikaṭeṣu

Compound pravikaṭa -

Adverb -pravikaṭam -pravikaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria