Declension table of ?pravijaya

Deva

MasculineSingularDualPlural
Nominativepravijayaḥ pravijayau pravijayāḥ
Vocativepravijaya pravijayau pravijayāḥ
Accusativepravijayam pravijayau pravijayān
Instrumentalpravijayena pravijayābhyām pravijayaiḥ pravijayebhiḥ
Dativepravijayāya pravijayābhyām pravijayebhyaḥ
Ablativepravijayāt pravijayābhyām pravijayebhyaḥ
Genitivepravijayasya pravijayayoḥ pravijayānām
Locativepravijaye pravijayayoḥ pravijayeṣu

Compound pravijaya -

Adverb -pravijayam -pravijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria