Declension table of ?pravidvas

Deva

MasculineSingularDualPlural
Nominativepravidvān pravidvāṃsau pravidvāṃsaḥ
Vocativepravidvan pravidvāṃsau pravidvāṃsaḥ
Accusativepravidvāṃsam pravidvāṃsau praviduṣaḥ
Instrumentalpraviduṣā pravidvadbhyām pravidvadbhiḥ
Dativepraviduṣe pravidvadbhyām pravidvadbhyaḥ
Ablativepraviduṣaḥ pravidvadbhyām pravidvadbhyaḥ
Genitivepraviduṣaḥ praviduṣoḥ praviduṣām
Locativepraviduṣi praviduṣoḥ pravidvatsu

Compound pravidvat -

Adverb -pravidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria