Declension table of ?pravidhvasta

Deva

NeuterSingularDualPlural
Nominativepravidhvastam pravidhvaste pravidhvastāni
Vocativepravidhvasta pravidhvaste pravidhvastāni
Accusativepravidhvastam pravidhvaste pravidhvastāni
Instrumentalpravidhvastena pravidhvastābhyām pravidhvastaiḥ
Dativepravidhvastāya pravidhvastābhyām pravidhvastebhyaḥ
Ablativepravidhvastāt pravidhvastābhyām pravidhvastebhyaḥ
Genitivepravidhvastasya pravidhvastayoḥ pravidhvastānām
Locativepravidhvaste pravidhvastayoḥ pravidhvasteṣu

Compound pravidhvasta -

Adverb -pravidhvastam -pravidhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria