Declension table of ?praviddha

Deva

NeuterSingularDualPlural
Nominativepraviddham praviddhe praviddhāni
Vocativepraviddha praviddhe praviddhāni
Accusativepraviddham praviddhe praviddhāni
Instrumentalpraviddhena praviddhābhyām praviddhaiḥ
Dativepraviddhāya praviddhābhyām praviddhebhyaḥ
Ablativepraviddhāt praviddhābhyām praviddhebhyaḥ
Genitivepraviddhasya praviddhayoḥ praviddhānām
Locativepraviddhe praviddhayoḥ praviddheṣu

Compound praviddha -

Adverb -praviddham -praviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria