Declension table of ?pravicintakā

Deva

FeminineSingularDualPlural
Nominativepravicintakā pravicintake pravicintakāḥ
Vocativepravicintake pravicintake pravicintakāḥ
Accusativepravicintakām pravicintake pravicintakāḥ
Instrumentalpravicintakayā pravicintakābhyām pravicintakābhiḥ
Dativepravicintakāyai pravicintakābhyām pravicintakābhyaḥ
Ablativepravicintakāyāḥ pravicintakābhyām pravicintakābhyaḥ
Genitivepravicintakāyāḥ pravicintakayoḥ pravicintakānām
Locativepravicintakāyām pravicintakayoḥ pravicintakāsu

Adverb -pravicintakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria