Declension table of ?pravicalita

Deva

MasculineSingularDualPlural
Nominativepravicalitaḥ pravicalitau pravicalitāḥ
Vocativepravicalita pravicalitau pravicalitāḥ
Accusativepravicalitam pravicalitau pravicalitān
Instrumentalpravicalitena pravicalitābhyām pravicalitaiḥ pravicalitebhiḥ
Dativepravicalitāya pravicalitābhyām pravicalitebhyaḥ
Ablativepravicalitāt pravicalitābhyām pravicalitebhyaḥ
Genitivepravicalitasya pravicalitayoḥ pravicalitānām
Locativepravicalite pravicalitayoḥ pravicaliteṣu

Compound pravicalita -

Adverb -pravicalitam -pravicalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria