Declension table of ?pravibhāvakā

Deva

FeminineSingularDualPlural
Nominativepravibhāvakā pravibhāvake pravibhāvakāḥ
Vocativepravibhāvake pravibhāvake pravibhāvakāḥ
Accusativepravibhāvakām pravibhāvake pravibhāvakāḥ
Instrumentalpravibhāvakayā pravibhāvakābhyām pravibhāvakābhiḥ
Dativepravibhāvakāyai pravibhāvakābhyām pravibhāvakābhyaḥ
Ablativepravibhāvakāyāḥ pravibhāvakābhyām pravibhāvakābhyaḥ
Genitivepravibhāvakāyāḥ pravibhāvakayoḥ pravibhāvakāṇām
Locativepravibhāvakāyām pravibhāvakayoḥ pravibhāvakāsu

Adverb -pravibhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria