Declension table of ?pravibhāvaka

Deva

MasculineSingularDualPlural
Nominativepravibhāvakaḥ pravibhāvakau pravibhāvakāḥ
Vocativepravibhāvaka pravibhāvakau pravibhāvakāḥ
Accusativepravibhāvakam pravibhāvakau pravibhāvakān
Instrumentalpravibhāvakeṇa pravibhāvakābhyām pravibhāvakaiḥ pravibhāvakebhiḥ
Dativepravibhāvakāya pravibhāvakābhyām pravibhāvakebhyaḥ
Ablativepravibhāvakāt pravibhāvakābhyām pravibhāvakebhyaḥ
Genitivepravibhāvakasya pravibhāvakayoḥ pravibhāvakāṇām
Locativepravibhāvake pravibhāvakayoḥ pravibhāvakeṣu

Compound pravibhāvaka -

Adverb -pravibhāvakam -pravibhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria