Declension table of ?praviṣaya

Deva

MasculineSingularDualPlural
Nominativepraviṣayaḥ praviṣayau praviṣayāḥ
Vocativepraviṣaya praviṣayau praviṣayāḥ
Accusativepraviṣayam praviṣayau praviṣayān
Instrumentalpraviṣayeṇa praviṣayābhyām praviṣayaiḥ praviṣayebhiḥ
Dativepraviṣayāya praviṣayābhyām praviṣayebhyaḥ
Ablativepraviṣayāt praviṣayābhyām praviṣayebhyaḥ
Genitivepraviṣayasya praviṣayayoḥ praviṣayāṇām
Locativepraviṣaye praviṣayayoḥ praviṣayeṣu

Compound praviṣaya -

Adverb -praviṣayam -praviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria