Declension table of ?praveśin

Deva

NeuterSingularDualPlural
Nominativepraveśi praveśinī praveśīni
Vocativepraveśin praveśi praveśinī praveśīni
Accusativepraveśi praveśinī praveśīni
Instrumentalpraveśinā praveśibhyām praveśibhiḥ
Dativepraveśine praveśibhyām praveśibhyaḥ
Ablativepraveśinaḥ praveśibhyām praveśibhyaḥ
Genitivepraveśinaḥ praveśinoḥ praveśinām
Locativepraveśini praveśinoḥ praveśiṣu

Compound praveśi -

Adverb -praveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria