Declension table of ?praveśin

Deva

MasculineSingularDualPlural
Nominativepraveśī praveśinau praveśinaḥ
Vocativepraveśin praveśinau praveśinaḥ
Accusativepraveśinam praveśinau praveśinaḥ
Instrumentalpraveśinā praveśibhyām praveśibhiḥ
Dativepraveśine praveśibhyām praveśibhyaḥ
Ablativepraveśinaḥ praveśibhyām praveśibhyaḥ
Genitivepraveśinaḥ praveśinoḥ praveśinām
Locativepraveśini praveśinoḥ praveśiṣu

Compound praveśi -

Adverb -praveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria