Declension table of ?pravepana

Deva

NeuterSingularDualPlural
Nominativepravepanam pravepane pravepanāni
Vocativepravepana pravepane pravepanāni
Accusativepravepanam pravepane pravepanāni
Instrumentalpravepanena pravepanābhyām pravepanaiḥ
Dativepravepanāya pravepanābhyām pravepanebhyaḥ
Ablativepravepanāt pravepanābhyām pravepanebhyaḥ
Genitivepravepanasya pravepanayoḥ pravepanānām
Locativepravepane pravepanayoḥ pravepaneṣu

Compound pravepana -

Adverb -pravepanam -pravepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria