Declension table of ?pravepa

Deva

MasculineSingularDualPlural
Nominativepravepaḥ pravepau pravepāḥ
Vocativepravepa pravepau pravepāḥ
Accusativepravepam pravepau pravepān
Instrumentalpravepeṇa pravepābhyām pravepaiḥ pravepebhiḥ
Dativepravepāya pravepābhyām pravepebhyaḥ
Ablativepravepāt pravepābhyām pravepebhyaḥ
Genitivepravepasya pravepayoḥ pravepāṇām
Locativepravepe pravepayoḥ pravepeṣu

Compound pravepa -

Adverb -pravepam -pravepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria