Declension table of ?praveka

Deva

MasculineSingularDualPlural
Nominativepravekaḥ pravekau pravekāḥ
Vocativepraveka pravekau pravekāḥ
Accusativepravekam pravekau pravekān
Instrumentalpravekeṇa pravekābhyām pravekaiḥ pravekebhiḥ
Dativepravekāya pravekābhyām pravekebhyaḥ
Ablativepravekāt pravekābhyām pravekebhyaḥ
Genitivepravekasya pravekayoḥ pravekāṇām
Locativepraveke pravekayoḥ pravekeṣu

Compound praveka -

Adverb -pravekam -pravekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria