Declension table of ?pravedyā

Deva

FeminineSingularDualPlural
Nominativepravedyā pravedye pravedyāḥ
Vocativepravedye pravedye pravedyāḥ
Accusativepravedyām pravedye pravedyāḥ
Instrumentalpravedyayā pravedyābhyām pravedyābhiḥ
Dativepravedyāyai pravedyābhyām pravedyābhyaḥ
Ablativepravedyāyāḥ pravedyābhyām pravedyābhyaḥ
Genitivepravedyāyāḥ pravedyayoḥ pravedyānām
Locativepravedyāyām pravedyayoḥ pravedyāsu

Adverb -pravedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria