Declension table of ?pravedin

Deva

NeuterSingularDualPlural
Nominativepravedi pravedinī pravedīni
Vocativepravedin pravedi pravedinī pravedīni
Accusativepravedi pravedinī pravedīni
Instrumentalpravedinā pravedibhyām pravedibhiḥ
Dativepravedine pravedibhyām pravedibhyaḥ
Ablativepravedinaḥ pravedibhyām pravedibhyaḥ
Genitivepravedinaḥ pravedinoḥ pravedinām
Locativepravedini pravedinoḥ pravediṣu

Compound pravedi -

Adverb -pravedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria