Declension table of ?praveṣṭita

Deva

NeuterSingularDualPlural
Nominativepraveṣṭitam praveṣṭite praveṣṭitāni
Vocativepraveṣṭita praveṣṭite praveṣṭitāni
Accusativepraveṣṭitam praveṣṭite praveṣṭitāni
Instrumentalpraveṣṭitena praveṣṭitābhyām praveṣṭitaiḥ
Dativepraveṣṭitāya praveṣṭitābhyām praveṣṭitebhyaḥ
Ablativepraveṣṭitāt praveṣṭitābhyām praveṣṭitebhyaḥ
Genitivepraveṣṭitasya praveṣṭitayoḥ praveṣṭitānām
Locativepraveṣṭite praveṣṭitayoḥ praveṣṭiteṣu

Compound praveṣṭita -

Adverb -praveṣṭitam -praveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria