Declension table of ?praveṣṭa

Deva

MasculineSingularDualPlural
Nominativepraveṣṭaḥ praveṣṭau praveṣṭāḥ
Vocativepraveṣṭa praveṣṭau praveṣṭāḥ
Accusativepraveṣṭam praveṣṭau praveṣṭān
Instrumentalpraveṣṭena praveṣṭābhyām praveṣṭaiḥ praveṣṭebhiḥ
Dativepraveṣṭāya praveṣṭābhyām praveṣṭebhyaḥ
Ablativepraveṣṭāt praveṣṭābhyām praveṣṭebhyaḥ
Genitivepraveṣṭasya praveṣṭayoḥ praveṣṭānām
Locativepraveṣṭe praveṣṭayoḥ praveṣṭeṣu

Compound praveṣṭa -

Adverb -praveṣṭam -praveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria