Declension table of ?praveṇī

Deva

FeminineSingularDualPlural
Nominativepraveṇī praveṇyau praveṇyaḥ
Vocativepraveṇi praveṇyau praveṇyaḥ
Accusativepraveṇīm praveṇyau praveṇīḥ
Instrumentalpraveṇyā praveṇībhyām praveṇībhiḥ
Dativepraveṇyai praveṇībhyām praveṇībhyaḥ
Ablativepraveṇyāḥ praveṇībhyām praveṇībhyaḥ
Genitivepraveṇyāḥ praveṇyoḥ praveṇīnām
Locativepraveṇyām praveṇyoḥ praveṇīṣu

Compound praveṇi - praveṇī -

Adverb -praveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria