Declension table of ?pravayaṇīyā

Deva

FeminineSingularDualPlural
Nominativepravayaṇīyā pravayaṇīye pravayaṇīyāḥ
Vocativepravayaṇīye pravayaṇīye pravayaṇīyāḥ
Accusativepravayaṇīyām pravayaṇīye pravayaṇīyāḥ
Instrumentalpravayaṇīyayā pravayaṇīyābhyām pravayaṇīyābhiḥ
Dativepravayaṇīyāyai pravayaṇīyābhyām pravayaṇīyābhyaḥ
Ablativepravayaṇīyāyāḥ pravayaṇīyābhyām pravayaṇīyābhyaḥ
Genitivepravayaṇīyāyāḥ pravayaṇīyayoḥ pravayaṇīyānām
Locativepravayaṇīyāyām pravayaṇīyayoḥ pravayaṇīyāsu

Adverb -pravayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria