Declension table of ?pravatvat

Deva

NeuterSingularDualPlural
Nominativepravatvat pravatvantī pravatvatī pravatvanti
Vocativepravatvat pravatvantī pravatvatī pravatvanti
Accusativepravatvat pravatvantī pravatvatī pravatvanti
Instrumentalpravatvatā pravatvadbhyām pravatvadbhiḥ
Dativepravatvate pravatvadbhyām pravatvadbhyaḥ
Ablativepravatvataḥ pravatvadbhyām pravatvadbhyaḥ
Genitivepravatvataḥ pravatvatoḥ pravatvatām
Locativepravatvati pravatvatoḥ pravatvatsu

Adverb -pravatvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria