Declension table of ?pravastavya

Deva

NeuterSingularDualPlural
Nominativepravastavyam pravastavye pravastavyāni
Vocativepravastavya pravastavye pravastavyāni
Accusativepravastavyam pravastavye pravastavyāni
Instrumentalpravastavyena pravastavyābhyām pravastavyaiḥ
Dativepravastavyāya pravastavyābhyām pravastavyebhyaḥ
Ablativepravastavyāt pravastavyābhyām pravastavyebhyaḥ
Genitivepravastavyasya pravastavyayoḥ pravastavyānām
Locativepravastavye pravastavyayoḥ pravastavyeṣu

Compound pravastavya -

Adverb -pravastavyam -pravastavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria