Declension table of ?pravartya

Deva

NeuterSingularDualPlural
Nominativepravartyam pravartye pravartyāni
Vocativepravartya pravartye pravartyāni
Accusativepravartyam pravartye pravartyāni
Instrumentalpravartyena pravartyābhyām pravartyaiḥ
Dativepravartyāya pravartyābhyām pravartyebhyaḥ
Ablativepravartyāt pravartyābhyām pravartyebhyaḥ
Genitivepravartyasya pravartyayoḥ pravartyānām
Locativepravartye pravartyayoḥ pravartyeṣu

Compound pravartya -

Adverb -pravartyam -pravartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria