Declension table of ?pravargyavatā

Deva

FeminineSingularDualPlural
Nominativepravargyavatā pravargyavate pravargyavatāḥ
Vocativepravargyavate pravargyavate pravargyavatāḥ
Accusativepravargyavatām pravargyavate pravargyavatāḥ
Instrumentalpravargyavatayā pravargyavatābhyām pravargyavatābhiḥ
Dativepravargyavatāyai pravargyavatābhyām pravargyavatābhyaḥ
Ablativepravargyavatāyāḥ pravargyavatābhyām pravargyavatābhyaḥ
Genitivepravargyavatāyāḥ pravargyavatayoḥ pravargyavatānām
Locativepravargyavatāyām pravargyavatayoḥ pravargyavatāsu

Adverb -pravargyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria