Declension table of ?pravargyavat

Deva

MasculineSingularDualPlural
Nominativepravargyavān pravargyavantau pravargyavantaḥ
Vocativepravargyavan pravargyavantau pravargyavantaḥ
Accusativepravargyavantam pravargyavantau pravargyavataḥ
Instrumentalpravargyavatā pravargyavadbhyām pravargyavadbhiḥ
Dativepravargyavate pravargyavadbhyām pravargyavadbhyaḥ
Ablativepravargyavataḥ pravargyavadbhyām pravargyavadbhyaḥ
Genitivepravargyavataḥ pravargyavatoḥ pravargyavatām
Locativepravargyavati pravargyavatoḥ pravargyavatsu

Compound pravargyavat -

Adverb -pravargyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria