Declension table of ?pravargāvartabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativepravargāvartabhūṣaṇaḥ pravargāvartabhūṣaṇau pravargāvartabhūṣaṇāḥ
Vocativepravargāvartabhūṣaṇa pravargāvartabhūṣaṇau pravargāvartabhūṣaṇāḥ
Accusativepravargāvartabhūṣaṇam pravargāvartabhūṣaṇau pravargāvartabhūṣaṇān
Instrumentalpravargāvartabhūṣaṇena pravargāvartabhūṣaṇābhyām pravargāvartabhūṣaṇaiḥ pravargāvartabhūṣaṇebhiḥ
Dativepravargāvartabhūṣaṇāya pravargāvartabhūṣaṇābhyām pravargāvartabhūṣaṇebhyaḥ
Ablativepravargāvartabhūṣaṇāt pravargāvartabhūṣaṇābhyām pravargāvartabhūṣaṇebhyaḥ
Genitivepravargāvartabhūṣaṇasya pravargāvartabhūṣaṇayoḥ pravargāvartabhūṣaṇānām
Locativepravargāvartabhūṣaṇe pravargāvartabhūṣaṇayoḥ pravargāvartabhūṣaṇeṣu

Compound pravargāvartabhūṣaṇa -

Adverb -pravargāvartabhūṣaṇam -pravargāvartabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria