Declension table of ?pravaranirṇaya

Deva

MasculineSingularDualPlural
Nominativepravaranirṇayaḥ pravaranirṇayau pravaranirṇayāḥ
Vocativepravaranirṇaya pravaranirṇayau pravaranirṇayāḥ
Accusativepravaranirṇayam pravaranirṇayau pravaranirṇayān
Instrumentalpravaranirṇayena pravaranirṇayābhyām pravaranirṇayaiḥ pravaranirṇayebhiḥ
Dativepravaranirṇayāya pravaranirṇayābhyām pravaranirṇayebhyaḥ
Ablativepravaranirṇayāt pravaranirṇayābhyām pravaranirṇayebhyaḥ
Genitivepravaranirṇayasya pravaranirṇayayoḥ pravaranirṇayānām
Locativepravaranirṇaye pravaranirṇayayoḥ pravaranirṇayeṣu

Compound pravaranirṇaya -

Adverb -pravaranirṇayam -pravaranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria