Declension table of ?pravaranṛpati

Deva

MasculineSingularDualPlural
Nominativepravaranṛpatiḥ pravaranṛpatī pravaranṛpatayaḥ
Vocativepravaranṛpate pravaranṛpatī pravaranṛpatayaḥ
Accusativepravaranṛpatim pravaranṛpatī pravaranṛpatīn
Instrumentalpravaranṛpatinā pravaranṛpatibhyām pravaranṛpatibhiḥ
Dativepravaranṛpataye pravaranṛpatibhyām pravaranṛpatibhyaḥ
Ablativepravaranṛpateḥ pravaranṛpatibhyām pravaranṛpatibhyaḥ
Genitivepravaranṛpateḥ pravaranṛpatyoḥ pravaranṛpatīnām
Locativepravaranṛpatau pravaranṛpatyoḥ pravaranṛpatiṣu

Compound pravaranṛpati -

Adverb -pravaranṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria