Declension table of ?pravaralalita

Deva

NeuterSingularDualPlural
Nominativepravaralalitam pravaralalite pravaralalitāni
Vocativepravaralalita pravaralalite pravaralalitāni
Accusativepravaralalitam pravaralalite pravaralalitāni
Instrumentalpravaralalitena pravaralalitābhyām pravaralalitaiḥ
Dativepravaralalitāya pravaralalitābhyām pravaralalitebhyaḥ
Ablativepravaralalitāt pravaralalitābhyām pravaralalitebhyaḥ
Genitivepravaralalitasya pravaralalitayoḥ pravaralalitānām
Locativepravaralalite pravaralalitayoḥ pravaralaliteṣu

Compound pravaralalita -

Adverb -pravaralalitam -pravaralalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria