Declension table of ?pravaradīpikā

Deva

FeminineSingularDualPlural
Nominativepravaradīpikā pravaradīpike pravaradīpikāḥ
Vocativepravaradīpike pravaradīpike pravaradīpikāḥ
Accusativepravaradīpikām pravaradīpike pravaradīpikāḥ
Instrumentalpravaradīpikayā pravaradīpikābhyām pravaradīpikābhiḥ
Dativepravaradīpikāyai pravaradīpikābhyām pravaradīpikābhyaḥ
Ablativepravaradīpikāyāḥ pravaradīpikābhyām pravaradīpikābhyaḥ
Genitivepravaradīpikāyāḥ pravaradīpikayoḥ pravaradīpikānām
Locativepravaradīpikāyām pravaradīpikayoḥ pravaradīpikāsu

Adverb -pravaradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria