Declension table of ?pravaradhātu

Deva

MasculineSingularDualPlural
Nominativepravaradhātuḥ pravaradhātū pravaradhātavaḥ
Vocativepravaradhāto pravaradhātū pravaradhātavaḥ
Accusativepravaradhātum pravaradhātū pravaradhātūn
Instrumentalpravaradhātunā pravaradhātubhyām pravaradhātubhiḥ
Dativepravaradhātave pravaradhātubhyām pravaradhātubhyaḥ
Ablativepravaradhātoḥ pravaradhātubhyām pravaradhātubhyaḥ
Genitivepravaradhātoḥ pravaradhātvoḥ pravaradhātūnām
Locativepravaradhātau pravaradhātvoḥ pravaradhātuṣu

Compound pravaradhātu -

Adverb -pravaradhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria