Declension table of ?pravaradarpaṇa

Deva

MasculineSingularDualPlural
Nominativepravaradarpaṇaḥ pravaradarpaṇau pravaradarpaṇāḥ
Vocativepravaradarpaṇa pravaradarpaṇau pravaradarpaṇāḥ
Accusativepravaradarpaṇam pravaradarpaṇau pravaradarpaṇān
Instrumentalpravaradarpaṇena pravaradarpaṇābhyām pravaradarpaṇaiḥ pravaradarpaṇebhiḥ
Dativepravaradarpaṇāya pravaradarpaṇābhyām pravaradarpaṇebhyaḥ
Ablativepravaradarpaṇāt pravaradarpaṇābhyām pravaradarpaṇebhyaḥ
Genitivepravaradarpaṇasya pravaradarpaṇayoḥ pravaradarpaṇānām
Locativepravaradarpaṇe pravaradarpaṇayoḥ pravaradarpaṇeṣu

Compound pravaradarpaṇa -

Adverb -pravaradarpaṇam -pravaradarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria