Declension table of ?pravarṣa

Deva

MasculineSingularDualPlural
Nominativepravarṣaḥ pravarṣau pravarṣāḥ
Vocativepravarṣa pravarṣau pravarṣāḥ
Accusativepravarṣam pravarṣau pravarṣān
Instrumentalpravarṣeṇa pravarṣābhyām pravarṣaiḥ pravarṣebhiḥ
Dativepravarṣāya pravarṣābhyām pravarṣebhyaḥ
Ablativepravarṣāt pravarṣābhyām pravarṣebhyaḥ
Genitivepravarṣasya pravarṣayoḥ pravarṣāṇām
Locativepravarṣe pravarṣayoḥ pravarṣeṣu

Compound pravarṣa -

Adverb -pravarṣam -pravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria