Declension table of ?pravalhitā

Deva

FeminineSingularDualPlural
Nominativepravalhitā pravalhite pravalhitāḥ
Vocativepravalhite pravalhite pravalhitāḥ
Accusativepravalhitām pravalhite pravalhitāḥ
Instrumentalpravalhitayā pravalhitābhyām pravalhitābhiḥ
Dativepravalhitāyai pravalhitābhyām pravalhitābhyaḥ
Ablativepravalhitāyāḥ pravalhitābhyām pravalhitābhyaḥ
Genitivepravalhitāyāḥ pravalhitayoḥ pravalhitānām
Locativepravalhitāyām pravalhitayoḥ pravalhitāsu

Adverb -pravalhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria