Declension table of ?pravalgitā

Deva

FeminineSingularDualPlural
Nominativepravalgitā pravalgite pravalgitāḥ
Vocativepravalgite pravalgite pravalgitāḥ
Accusativepravalgitām pravalgite pravalgitāḥ
Instrumentalpravalgitayā pravalgitābhyām pravalgitābhiḥ
Dativepravalgitāyai pravalgitābhyām pravalgitābhyaḥ
Ablativepravalgitāyāḥ pravalgitābhyām pravalgitābhyaḥ
Genitivepravalgitāyāḥ pravalgitayoḥ pravalgitānām
Locativepravalgitāyām pravalgitayoḥ pravalgitāsu

Adverb -pravalgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria