Declension table of ?pravaktṛtva

Deva

NeuterSingularDualPlural
Nominativepravaktṛtvam pravaktṛtve pravaktṛtvāni
Vocativepravaktṛtva pravaktṛtve pravaktṛtvāni
Accusativepravaktṛtvam pravaktṛtve pravaktṛtvāni
Instrumentalpravaktṛtvena pravaktṛtvābhyām pravaktṛtvaiḥ
Dativepravaktṛtvāya pravaktṛtvābhyām pravaktṛtvebhyaḥ
Ablativepravaktṛtvāt pravaktṛtvābhyām pravaktṛtvebhyaḥ
Genitivepravaktṛtvasya pravaktṛtvayoḥ pravaktṛtvānām
Locativepravaktṛtve pravaktṛtvayoḥ pravaktṛtveṣu

Compound pravaktṛtva -

Adverb -pravaktṛtvam -pravaktṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria