Declension table of ?pravahlikā

Deva

FeminineSingularDualPlural
Nominativepravahlikā pravahlike pravahlikāḥ
Vocativepravahlike pravahlike pravahlikāḥ
Accusativepravahlikām pravahlike pravahlikāḥ
Instrumentalpravahlikayā pravahlikābhyām pravahlikābhiḥ
Dativepravahlikāyai pravahlikābhyām pravahlikābhyaḥ
Ablativepravahlikāyāḥ pravahlikābhyām pravahlikābhyaḥ
Genitivepravahlikāyāḥ pravahlikayoḥ pravahlikānām
Locativepravahlikāyām pravahlikayoḥ pravahlikāsu

Adverb -pravahlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria