Declension table of ?pravaditṛ

Deva

MasculineSingularDualPlural
Nominativepravaditā pravaditārau pravaditāraḥ
Vocativepravaditaḥ pravaditārau pravaditāraḥ
Accusativepravaditāram pravaditārau pravaditṝn
Instrumentalpravaditrā pravaditṛbhyām pravaditṛbhiḥ
Dativepravaditre pravaditṛbhyām pravaditṛbhyaḥ
Ablativepravadituḥ pravaditṛbhyām pravaditṛbhyaḥ
Genitivepravadituḥ pravaditroḥ pravaditṝṇām
Locativepravaditari pravaditroḥ pravaditṛṣu

Compound pravaditṛ -

Adverb -pravaditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria