Declension table of ?pravada

Deva

NeuterSingularDualPlural
Nominativepravadam pravade pravadāni
Vocativepravada pravade pravadāni
Accusativepravadam pravade pravadāni
Instrumentalpravadena pravadābhyām pravadaiḥ
Dativepravadāya pravadābhyām pravadebhyaḥ
Ablativepravadāt pravadābhyām pravadebhyaḥ
Genitivepravadasya pravadayoḥ pravadānām
Locativepravade pravadayoḥ pravadeṣu

Compound pravada -

Adverb -pravadam -pravadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria