Declension table of ?pravāyya

Deva

NeuterSingularDualPlural
Nominativepravāyyam pravāyye pravāyyāṇi
Vocativepravāyya pravāyye pravāyyāṇi
Accusativepravāyyam pravāyye pravāyyāṇi
Instrumentalpravāyyeṇa pravāyyābhyām pravāyyaiḥ
Dativepravāyyāya pravāyyābhyām pravāyyebhyaḥ
Ablativepravāyyāt pravāyyābhyām pravāyyebhyaḥ
Genitivepravāyyasya pravāyyayoḥ pravāyyāṇām
Locativepravāyye pravāyyayoḥ pravāyyeṣu

Compound pravāyya -

Adverb -pravāyyam -pravāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria