Declension table of ?pravāyaka

Deva

MasculineSingularDualPlural
Nominativepravāyakaḥ pravāyakau pravāyakāḥ
Vocativepravāyaka pravāyakau pravāyakāḥ
Accusativepravāyakam pravāyakau pravāyakān
Instrumentalpravāyakeṇa pravāyakābhyām pravāyakaiḥ pravāyakebhiḥ
Dativepravāyakāya pravāyakābhyām pravāyakebhyaḥ
Ablativepravāyakāt pravāyakābhyām pravāyakebhyaḥ
Genitivepravāyakasya pravāyakayoḥ pravāyakāṇām
Locativepravāyake pravāyakayoḥ pravāyakeṣu

Compound pravāyaka -

Adverb -pravāyakam -pravāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria