Declension table of ?pravātadīpacapala

Deva

MasculineSingularDualPlural
Nominativepravātadīpacapalaḥ pravātadīpacapalau pravātadīpacapalāḥ
Vocativepravātadīpacapala pravātadīpacapalau pravātadīpacapalāḥ
Accusativepravātadīpacapalam pravātadīpacapalau pravātadīpacapalān
Instrumentalpravātadīpacapalena pravātadīpacapalābhyām pravātadīpacapalaiḥ pravātadīpacapalebhiḥ
Dativepravātadīpacapalāya pravātadīpacapalābhyām pravātadīpacapalebhyaḥ
Ablativepravātadīpacapalāt pravātadīpacapalābhyām pravātadīpacapalebhyaḥ
Genitivepravātadīpacapalasya pravātadīpacapalayoḥ pravātadīpacapalānām
Locativepravātadīpacapale pravātadīpacapalayoḥ pravātadīpacapaleṣu

Compound pravātadīpacapala -

Adverb -pravātadīpacapalam -pravātadīpacapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria