Declension table of ?pravāsita

Deva

NeuterSingularDualPlural
Nominativepravāsitam pravāsite pravāsitāni
Vocativepravāsita pravāsite pravāsitāni
Accusativepravāsitam pravāsite pravāsitāni
Instrumentalpravāsitena pravāsitābhyām pravāsitaiḥ
Dativepravāsitāya pravāsitābhyām pravāsitebhyaḥ
Ablativepravāsitāt pravāsitābhyām pravāsitebhyaḥ
Genitivepravāsitasya pravāsitayoḥ pravāsitānām
Locativepravāsite pravāsitayoḥ pravāsiteṣu

Compound pravāsita -

Adverb -pravāsitam -pravāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria