Declension table of ?pravāsasthitā

Deva

FeminineSingularDualPlural
Nominativepravāsasthitā pravāsasthite pravāsasthitāḥ
Vocativepravāsasthite pravāsasthite pravāsasthitāḥ
Accusativepravāsasthitām pravāsasthite pravāsasthitāḥ
Instrumentalpravāsasthitayā pravāsasthitābhyām pravāsasthitābhiḥ
Dativepravāsasthitāyai pravāsasthitābhyām pravāsasthitābhyaḥ
Ablativepravāsasthitāyāḥ pravāsasthitābhyām pravāsasthitābhyaḥ
Genitivepravāsasthitāyāḥ pravāsasthitayoḥ pravāsasthitānām
Locativepravāsasthitāyām pravāsasthitayoḥ pravāsasthitāsu

Adverb -pravāsasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria