Declension table of ?pravāsana

Deva

NeuterSingularDualPlural
Nominativepravāsanam pravāsane pravāsanāni
Vocativepravāsana pravāsane pravāsanāni
Accusativepravāsanam pravāsane pravāsanāni
Instrumentalpravāsanena pravāsanābhyām pravāsanaiḥ
Dativepravāsanāya pravāsanābhyām pravāsanebhyaḥ
Ablativepravāsanāt pravāsanābhyām pravāsanebhyaḥ
Genitivepravāsanasya pravāsanayoḥ pravāsanānām
Locativepravāsane pravāsanayoḥ pravāsaneṣu

Compound pravāsana -

Adverb -pravāsanam -pravāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria