Declension table of ?pravāsakṛtya

Deva

NeuterSingularDualPlural
Nominativepravāsakṛtyam pravāsakṛtye pravāsakṛtyāni
Vocativepravāsakṛtya pravāsakṛtye pravāsakṛtyāni
Accusativepravāsakṛtyam pravāsakṛtye pravāsakṛtyāni
Instrumentalpravāsakṛtyena pravāsakṛtyābhyām pravāsakṛtyaiḥ
Dativepravāsakṛtyāya pravāsakṛtyābhyām pravāsakṛtyebhyaḥ
Ablativepravāsakṛtyāt pravāsakṛtyābhyām pravāsakṛtyebhyaḥ
Genitivepravāsakṛtyasya pravāsakṛtyayoḥ pravāsakṛtyānām
Locativepravāsakṛtye pravāsakṛtyayoḥ pravāsakṛtyeṣu

Compound pravāsakṛtya -

Adverb -pravāsakṛtyam -pravāsakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria