Declension table of ?pravārita

Deva

MasculineSingularDualPlural
Nominativepravāritaḥ pravāritau pravāritāḥ
Vocativepravārita pravāritau pravāritāḥ
Accusativepravāritam pravāritau pravāritān
Instrumentalpravāritena pravāritābhyām pravāritaiḥ pravāritebhiḥ
Dativepravāritāya pravāritābhyām pravāritebhyaḥ
Ablativepravāritāt pravāritābhyām pravāritebhyaḥ
Genitivepravāritasya pravāritayoḥ pravāritānām
Locativepravārite pravāritayoḥ pravāriteṣu

Compound pravārita -

Adverb -pravāritam -pravāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria